C 32-6 Trikūṭārahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 32/6
Title: Trikūṭārahasya
Dimensions: 50.5 x 16.2 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 310
Remarks: as Rudrayāmala; C 86/2
Reel No. C 32-6 Inventory No. 78218
Reel No.: C 32/6
Title Trikūṭārahasya
Remarks ascribed to the Rudrayāmala
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 51.0 x 16.5
Folios 15
Lines per Folio 13
Foliation figures on the verso, in the upper left-hand margin under the word trikuṭā and in the lower right-hand margin under the word rahasya
Date of Copying
Place of Deposit Kaisher Library
Accession No. 310
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ❖ ||
bhairava uvāca ||
idānīṃ śṛṇu deveśi puraścaryyāvidhiphala (!) || 1 ||
yaṃ vidhāya mahādevyāḥ maṃtraḥ siddhim upaiṣyati
śubhehni devi gatvādau śmaśānaṃ sādhakottamaḥ ||
guruṃ dhyātvā hṛdaṃbhoje devī dhyātvā ca tanmayī || 1 ||
japtvā bījatrayaṃ kūṭaṃ vidhivatsādhakeśvari || 1 ||
gurava caiva devyai ca samarpya japam ādarāt ||
gṛhītvājñā guroḥ śīghram ātanya japamaṃḍalaṃ ||
ādau maṃtramayaṃ nyāsaṃ kṛtvā maṃtrī ca prāṅmukhaḥ || (fol. 1v1–3)
End
ataḥ paraṃ pravakṣyāmi sarvapūrtikaraṃ stavaṃ ||
yasya śravaṇamātreṇa paryāptis te bhaviṣyati || 22 ||
rahasya nāmasāhasrād api gupta maṃ (!) mune ||
āvaśyakaṃ tato pyetal lalitāsaṃstavaṃ mune || 23 ||
tad ahaṃ te pravakṣyāmi lalitāṃ cānuśāsanāt ||
śrīsatyaṃ vada śākṣarṇāḥ kādivarṇakramān mune || 24 ||
pṛthag viṃśatināmāni kathitāni ghaṭodbhavā ||
āhatya nāmnāṃ śatī sarvasaṃpūrtikāriṇī || 25 ||
rahasyātirahasyaiṣā gopanīyāṃ prayatnataḥ ||
tā śṛṇusva mahābhāga sāvadhānena cetasā || 26 ||
kevalaṃ nāmabuddhis tu na kāryā teṣu kuṃbhaja ||
maṃtrātmakatvam eteṣāṃ nāmnāṃ nāmātmatāpi ca || 27 ||
tasmād ekāgramanasā śrotavyo bhavatā sadā ||
ity utkvā (!) taṃ hayagrīvaḥ proconā (!) (fol. 15v5–9)
«Sub-colophons:»
iti rudrayāmalataṃtre tritrikūṭārahaso (!) puraścaryāvidhir nāma tṛtiyaḥ (!) paṭala || || (fol. 1v13)
iti śrī ekatriṃśaḥ paṭalaḥ || (fol. 13v3)
iti śrīrudrayāmalataṃtre trikuṭārahasye muktisādhanakavacākhyānaṃ nāma dvātriṃśaḥ paṭalaḥ || 32 || (fol. 14v8)
iti śrīrudrayāmale trikūṭārahasye paṃcadaśamaḥ paṭalaḥ (fol. 14v7)
Colophon
Microfilm Details
Reel No. C 32/6
Date of Filming 02-01-1976
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks exps. 8 and 9 are out of focus
Catalogued by RT
Date 02-08-2007
Bibliography