C 32-6 Trikūṭārahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 32/6
Title: Trikūṭārahasya
Dimensions: 50.5 x 16.2 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 310
Remarks: as Rudrayāmala; C 86/2


Reel No. C 32-6 Inventory No. 78218

Reel No.: C 32/6

Title Trikūṭārahasya

Remarks ascribed to the Rudrayāmala

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 51.0 x 16.5

Folios 15

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin under the word trikuṭā and in the lower right-hand margin under the word rahasya

Date of Copying

Place of Deposit Kaisher Library

Accession No. 310

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ❖ ||

bhairava uvāca ||

idānīṃ śṛṇu deveśi puraścaryyāvidhiphala (!) || 1 ||

yaṃ vidhāya mahādevyāḥ maṃtraḥ siddhim upaiṣyati

śubhehni devi gatvādau śmaśānaṃ sādhakottamaḥ ||

guruṃ dhyātvā hṛdaṃbhoje devī dhyātvā ca tanmayī || 1 ||

japtvā bījatrayaṃ kūṭaṃ vidhivatsādhakeśvari || 1 ||

gurava caiva devyai ca samarpya japam ādarāt ||

gṛhītvājñā guroḥ śīghram ātanya japamaṃḍalaṃ ||

ādau maṃtramayaṃ nyāsaṃ kṛtvā maṃtrī ca prāṅmukhaḥ || (fol. 1v1­–3)

End

ataḥ paraṃ pravakṣyāmi sarvapūrtikaraṃ stavaṃ ||

yasya śravaṇamātreṇa paryāptis te bhaviṣyati || 22 ||

rahasya nāmasāhasrād api gupta maṃ (!) mune ||

āvaśyakaṃ tato pyetal lalitāsaṃstavaṃ mune || 23 ||

tad ahaṃ te pravakṣyāmi lalitāṃ cānuśāsanāt ||

śrīsatyaṃ vada śākṣarṇāḥ kādivarṇakramān mune || 24 ||

pṛthag viṃśatināmāni kathitāni ghaṭodbhavā ||

āhatya nāmnāṃ śatī sarvasaṃpūrtikāriṇī || 25 ||

rahasyātirahasyaiṣā gopanīyāṃ prayatnataḥ ||

tā śṛṇusva mahābhāga sāvadhānena cetasā || 26 ||

kevalaṃ nāmabuddhis tu na kāryā teṣu kuṃbhaja ||

maṃtrātmakatvam eteṣāṃ nāmnāṃ nāmātmatāpi ca || 27 ||

tasmād ekāgramanasā śrotavyo bhavatā sadā ||

ity utkvā (!) taṃ hayagrīvaḥ proconā (!) (fol. 15v5–9)

«Sub-colophons:»

iti rudrayāmalataṃtre tritrikūṭārahaso (!) puraścaryāvidhir nāma tṛtiyaḥ (!) paṭala || || (fol. 1v13)

iti śrī ekatriṃśaḥ paṭalaḥ || (fol. 13v3)

iti śrīrudrayāmalataṃtre trikuṭārahasye muktisādhanakavacākhyānaṃ nāma dvātriṃśaḥ paṭalaḥ || 32 || (fol. 14v8)

iti śrīrudrayāmale trikūṭārahasye paṃcadaśamaḥ paṭalaḥ (fol. 14v7)

Colophon

Microfilm Details

Reel No. C 32/6

Date of Filming 02-01-1976

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks exps. 8 and 9 are out of focus

Catalogued by RT

Date 02-08-2007

Bibliography